Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh
View full book text
________________
१७०
मूलसूत्राणि चतुर्थोऽध्यायः । ... देवाश्चतुर्निकायाः ॥ १ ॥
तृतीयः पीतलेश्यः ॥ २ ॥ दशाष्टपञ्चद्वादशविकल्पाः कल्पोपन्नपर्यन्ताः ॥ ३ ॥ इन्द्रसामानिकत्रायस्त्रिंशपारिषयात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बि
किल्बिषिकाश्चैकशः ॥ ४ ॥ त्रायस्त्रिंशलोकपालवर्जा व्यन्तरज्योतिष्काः ॥ ५ ॥
पूर्वयोर्टान्द्राः ॥ ६ ॥
पीतान्तलेश्याः ॥ ७ ॥ कायप्रवीचारा आ ऐशानात् ॥ ८ ॥ शेषाः स्पर्शरूपशब्दमनःप्रवीचारा द्वयोर्दयोः ॥ ९ ॥
परेऽप्रवीचाराः ॥ १०॥ .. भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ॥ ११ ॥ व्यन्तराः किनरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥ १२ ॥ ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारकाच ॥ १३ ॥
मेरुप्रदक्षिणानित्यगतयो नृलोके ॥ १४ ॥ तत्कृतः कालविभागः ॥१५॥ बहिरवस्थिताः ॥ १६ ॥
वैमानिकाः ॥ १७ ॥ कल्पोपपपन्नाः कल्पातीताश्च ॥ १८ ॥
उपर्युपरि ॥ १९॥ सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्र
सहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धे च ॥ २० ॥

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218