SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १७० मूलसूत्राणि चतुर्थोऽध्यायः । ... देवाश्चतुर्निकायाः ॥ १ ॥ तृतीयः पीतलेश्यः ॥ २ ॥ दशाष्टपञ्चद्वादशविकल्पाः कल्पोपन्नपर्यन्ताः ॥ ३ ॥ इन्द्रसामानिकत्रायस्त्रिंशपारिषयात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बि किल्बिषिकाश्चैकशः ॥ ४ ॥ त्रायस्त्रिंशलोकपालवर्जा व्यन्तरज्योतिष्काः ॥ ५ ॥ पूर्वयोर्टान्द्राः ॥ ६ ॥ पीतान्तलेश्याः ॥ ७ ॥ कायप्रवीचारा आ ऐशानात् ॥ ८ ॥ शेषाः स्पर्शरूपशब्दमनःप्रवीचारा द्वयोर्दयोः ॥ ९ ॥ परेऽप्रवीचाराः ॥ १०॥ .. भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ॥ ११ ॥ व्यन्तराः किनरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥ १२ ॥ ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारकाच ॥ १३ ॥ मेरुप्रदक्षिणानित्यगतयो नृलोके ॥ १४ ॥ तत्कृतः कालविभागः ॥१५॥ बहिरवस्थिताः ॥ १६ ॥ वैमानिकाः ॥ १७ ॥ कल्पोपपपन्नाः कल्पातीताश्च ॥ १८ ॥ उपर्युपरि ॥ १९॥ सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्र सहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धे च ॥ २० ॥
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy