Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 119
________________ १०२ -- ६-७ परिताप'नप्राणातिपाताःदर्शनस्पर्शनप्रत्यय समन्तानुपा तानाभोगा: “स्वहस्त निसर्गविदारणान"यनावकाङ्क्षा आरम्भ'३परिग्रह "माया "मिथ्यादर्शनाप्र त्याख्यानक्रिया इति ॥ ६॥ तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषेभ्यस्तद्विशेषः ॥ ७ ॥ सांपरायिकास्रवाणां एषामेकोनचत्वारिंशत्साम्परायिकाणां तीव्रभावात् मन्दभावाज्ज्ञातभावादज्ञातभावाद्वीर्यविशेषादधिकरणविशेषाच्च विशेषो भवति । लघुर्लघुतरो लघुतमस्तीव्रस्तीव्रतरस्तीव्रतम इति । तद्विशेषाच्च बन्धविशेषो भवति ।। ७ ॥ १. दुःखोत्पादनरूपत्वं परितापन्याः क्रियाया लक्षणम् । २. प्रमत्तयोगायाणातिपातरूपत्वं प्राणातिपातक्रियाया लक्षणम् । ३. अश्वादिचित्रकर्मक्रियादर्शनार्थं गमनरूपत्वं दार्टिक्याः क्रियाया लक्षणम् । ४. रागादिना जीवादीनां स्पृशतः पृच्छतो या क्रिया तत्करणरूपत्वं स्पर्शनप्रत्ययिकक्रियाया लक्षणम् । ५. जीवादीनाश्रित्य या क्रिया तत्करणरूपत्वं प्रतीत्यक्रियाया लक्षणम् । ६. हर्षवशादश्वरथादिकं श्लाघयतो या क्रिया तत्करणरूपत्वं सामन्तोपनिपातिक्याः क्रियाया लक्षणम् । ७. अदृष्टवाऽप्रमृज्य च भूमौ वस्त्रपात्राद्यादाननिक्षेपादिरूपत्वं अथवा उपयोगराहित्येन क्रियायां प्रवृत्तिकरणरूपत्वं अनाभोगिकक्रियाया लक्षणम् । ८. स्वहस्तगृहीतजीवादिना जीवं मारयतो या क्रिया तत्करणरूपत्वं स्वाहस्तिक्याः क्रियाया लक्षणम् । ९. यन्त्रादिना जीवाजीवादीन् निसृजतो या क्रिया तत्करणरूपत्वं नैसर्गिक्याः क्रियाया लक्षणम्, अथवा पापादानादिना प्रवृत्तिविशेषाभ्युपगमकरणरूपत्वम् । १०. अन्याचरितपापानां प्रकाशनरूपत्वं विदारणक्रियाया लक्षणम् । ११. आनयनं समुद्दिश्य स्वपरैः क्रियाकरणरूपत्वमानयनक्रियाया लक्षणम् । १२. जिनोक्तकर्तव्यविधिषु प्रमादवशतोऽनादररूपत्वमनवकासक्रियाया लक्षणम् । १३. छेदनभेदनताडनतर्जनादिकर्मविषयकप्रवृत्तिकरणरूपत्वमारम्भक्रियाया लक्षणम् । १४. सचित्तादिद्रव्येषु ममेति ममत्वकरणरूपत्वं परिग्रहक्रियाया लक्षणम् । १५. दाम्भिकवृत्तितया मनोवाक्कायानां प्रवृत्ती प्रेरकत्वं मायाप्रत्ययिकक्रियाया लक्षणम् । १६. चारित्रमोहनीयोदये सति सावधयोगादिषु प्रवृत्तिरूपत्वमप्रत्याख्यानक्रियाया लक्षणम् । १७. प्रकृष्टकर्मबन्धजघन्यकर्मबन्धरूपपरिणामतारतम्योपयोगानुपयोगपूर्वकप्राणातिपातादिप्रवृत्ति पराक्रमवीर्याविशेषशस्त्रावधिकरणविशेषैः सांपरायिकास्रवेषु विशेषो द्रष्टव्यः ।

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218