Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh
View full book text
________________
१४६
-
९-४४
स्मृतिसमन्वाहारो धर्मध्यानम् । तदप्रमत्तसंयतस्य भवति ॥ ३७॥ - किं चान्यत्
उपशान्तक्षीणकषाययोश्च ॥ ३८ ॥ उपशान्तकषायस्य क्षीणकषायस्य च धर्मं ध्यानं भवति ॥ ३८ ॥ किं चान्यत्
शुक्ले चाये ॥ ३९ ॥ शुक्ले चाद्ये ध्याने पृथक्त्ववितर्कैकत्ववितर्के चोपशान्तक्षीणकषाययोर्भवतः॥३९॥
पूर्वविदः ॥४०॥ आये शुक्ले ध्याने पृथक्त्ववितर्कैकत्ववितर्के पूर्वविदो भवतः ॥ ४०॥
परे केवलिनः ॥ ४१ ॥ परे द्वे शुक्लध्याने केवलिन एव भवतः, न छद्मस्थस्य ॥ ४१ ॥ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवृत्तीनि ॥ ४२ ॥
पृथक्त्ववितर्कं एकत्ववितर्क काययोगानां सूक्ष्मक्रियाप्रतिपाति व्युपरतक्रियानिवृत्तीति चतुर्विधं शुक्लध्यानम् ॥ ४२ ॥
तत् त्र्येककाययोगायोगानाम् ॥ ४३ ॥ तदेतच्चतुर्विधं शुक्लध्यानं त्रियोगस्यान्यतमयोगस्य काययोगस्यायोगस्य च यथासङ्ख्यं भवति । तत्र त्रियोगानां पृथक्त्ववितर्कम्, एकान्यतमयोगानामेकत्ववितर्क, काययोगानां सूक्ष्मक्रियमप्रतिपाति, अयोगानां व्युपरतक्रियमनिवृत्तीति॥४३॥
एकाश्रये सवितर्के पूर्वे ॥ ४४ ॥ एकद्रव्याश्रये सवितर्के पूर्वे ध्याने प्रथमद्वितीये ॥ ४३ ॥ तत्र 'सविचारं प्रथमम् ।
१. अमनोज्ञः-अप्रियः ।। २. अविचारं द्वितीयमिति वचनादर्थलभ्यं सविचारं प्रथममिति । श्रीहरिभद्रसूरयस्तु अविचारं
द्वितीयमिति सूत्रमालोच्य सविचारं प्रथममिति भाष्यं ग्रथितं इति वदन्ति ।

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218