Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh
View full book text
________________
१३०
८.२२
___ उक्तः प्रकृतिबन्धः । स्थितिबन्धं वक्ष्यामः। . आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थिति ॥१५॥
आदितस्तिसृणां कर्मप्रकृतीनां ज्ञानावरणदर्शनावरणवेद्यानामन्तरायप्रकृतेश्च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥ १५ ॥
सप्ततिर्मोहनीयस्य ॥ १६ ॥ मोहनीयकर्मप्रकृतेः सप्ततिःसागरोपमकोटीकोट्यः परा स्थितिः ॥१६॥
नामगोत्रयोविंशतिः ॥ १७ ॥ नामगोत्रप्रकृत्योविंशतिसागरोपमकोटीकोट्यः परा स्थिति ॥ १७॥
त्रयस्त्रिंशत्सागरोपमान्यायुष्कस्य ॥ १८ ॥ आयुष्कप्रकृतेस्त्रयस्त्रिंशत्सागरोपमानि परा स्थितिः ।। १८ ॥
अपरा द्वादशमुहूर्ता वेदनीयस्य ॥ १९ ॥ वेदनीयप्रकृतेरपरा द्वादश मुहूर्ताः स्थितिरिति ॥ १९ ॥
नामगोत्रयोरष्टौ ॥ २० ॥ नामगोत्रप्रकृत्योरष्टौ मुहूर्ता अपरा स्थितिर्भवति ॥ २० ॥
- शेषाणामन्तर्मुहूर्तम् ॥ २१ ॥ वेदनीयनामगोत्रप्रकृतिभ्यः शेषाणां ज्ञानावरणदर्शनावरणमोहनीयायुष्कान्तरायप्रकृतीनामपरा स्थितिरन्तर्मुहूर्तं भवति ॥२१॥ उक्तः स्थितिबन्धः । अनुभावबन्धं वक्ष्यामः ।
विपाकोऽनुभावः ॥ २२ ॥ सर्वासां प्रकृतीनां फलं विपाकोदयोऽनुभावो भवति । विविधः पाको विपाकः, स तथा चान्यथा चेत्यर्थः । जीवः कर्मविपाकमनुभवन् कर्मप्रत्ययमेवानाभोगवीर्यपूर्वकं कर्मसंक्रमं करोति, उत्तरप्रकृतिषु सर्वासु मूलप्रकृत्यभिन्नासु, न तु मूलप्रकृतिषु संक्रमो विद्यते, बन्धविपाकनिमित्तान्यजातीयकत्वात् । उत्तरप्रकृतिषु च दर्शनचारित्रमोहनीययोः सम्यग्मिथ्यात्ववेदनीयस्यायुष्कस्य
च
जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव संक्रमो न विद्यते । अपवर्तनं तु सर्वासां प्रकृतीनां

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218