Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 456
________________ Tattvärthasūtra सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥३२॥ sadasatoraviseṣadyadṛcchopalabdherunmattavat नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवंभूता नयाः ॥३३॥ naigamasamgrahavyavahāraṛjusūtraśabdasamabhirūḍhaivambhūtā nayāḥ दूसरा अध्याय • Chapter-2 औपशमिक क्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥१॥ aupaśamikakṣayikau bhāvau miśraśca jivasya svatattvamaudayikapāriņāmikau ca 424 द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥२॥ dvinavāṣṭādaśaikavimśatitribheda yathākramam सम्यक्त्वचारित्रे ॥३॥ samyaktvacāritre ज्ञानदर्शनदानलाभ भोगोपभोगवीर्याणि च ॥४॥ jñānadarśanadānalābhabhogopabhogavīryāņi ca ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च ॥५॥ jñānājñānadarśanalabdhayaścatustritripańcabhedāḥ samyaktvacāritrasamyamasamyamāśca गतिकषायलिंगमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः ॥६॥ gatikaṣayalingamithyadarśanājñānāsamyatāsiddha lesyaścatustryekaikaikaikaṣadbhedaḥ जीवभव्याभव्यत्वानि च ॥७॥ jivabhavyabhavyatvāni ca

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500