Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 461
________________ तत्त्वार्थसूत्र-पाठ शेषास्त्रिवेदाः ॥५२॥ śeşāstrivedāḥ औपपादिकचरमोत्तमदेहासंख्येयवर्षायुषोऽनपवायुषः ॥५३॥ aupapādikacaramottamadehāsamkhyeyavarṣāyușo anapavartyāyuşaḥ तीसरा अध्याय . Chapter-3 रत्नशर्करावालुकापंकधूमतमोमहातमःप्रभा भूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः ॥१॥ ratnasarkarāvālukāpankadhūmatamomahātamahprabhā bhūmayo ghanambuvātākāśapratișthāḥ saptādho adhaḥ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशतसहस्राणि पञ्च चैव यथाक्रमम् ॥२॥ tāsu trimsatpańcavimsatipańcadaśadaśatripańconaikanaraka śatasahasrāņi pańca caiva yathākramam नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥३॥ nārakā nityāśubhataraleśyāpariņāmadehavedanāvikriyāḥ परस्परोदीरितदुःखाः ॥४॥ parasparodīritaduḥkhāḥ संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥५॥ samklistāsurodīritaduhkhāśca prāk caturthyāḥ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ॥६॥ teşvekatrisaptadaśasaptadaśadvāviņśatitrayastrimsatsāgaropamā sattvānam parā sthitiḥ . . . . . . . . . . . . . . . . . . . . . 429

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500