Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
तत्त्वार्थसूत्र-पाठ
शेषास्त्रिवेदाः ॥५२॥
śeşāstrivedāḥ औपपादिकचरमोत्तमदेहासंख्येयवर्षायुषोऽनपवायुषः ॥५३॥ aupapādikacaramottamadehāsamkhyeyavarṣāyușo
anapavartyāyuşaḥ
तीसरा अध्याय . Chapter-3
रत्नशर्करावालुकापंकधूमतमोमहातमःप्रभा भूमयो घनाम्बुवाताकाशप्रतिष्ठाः
सप्ताधोऽधः ॥१॥ ratnasarkarāvālukāpankadhūmatamomahātamahprabhā bhūmayo
ghanambuvātākāśapratișthāḥ saptādho adhaḥ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशतसहस्राणि
पञ्च चैव यथाक्रमम् ॥२॥ tāsu trimsatpańcavimsatipańcadaśadaśatripańconaikanaraka
śatasahasrāņi pańca caiva yathākramam
नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥३॥ nārakā nityāśubhataraleśyāpariņāmadehavedanāvikriyāḥ
परस्परोदीरितदुःखाः ॥४॥ parasparodīritaduḥkhāḥ
संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥५॥ samklistāsurodīritaduhkhāśca prāk caturthyāḥ
तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ॥६॥ teşvekatrisaptadaśasaptadaśadvāviņśatitrayastrimsatsāgaropamā
sattvānam parā sthitiḥ
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
429

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500