Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 476
________________ Tattvārthasūtra तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥२६॥ tadviparyayo nīcairvrattyanutsekau cottarasya विघ्नकरणमन्तरायस्य ॥२७॥ vighnakaraṇamantarāyasya सातवाँ अध्याय • Chapter-7 हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥१॥ himsā anstasteyābrahmaparigrahebhyo viratiruratam देशसर्वतोऽणुमहती ॥२॥ deśasarvato aņumahatī तत्स्थैर्यार्थं भावनाः पञ्च पञ्च ॥३॥ tatsthairyārtham bhāvanah panca panca वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च ॥४॥ vāńmanoguptīryādānanikṣepanasamityālokitapānabhojanāni pańca क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचिभाषणं च पञ्च ॥५॥ krodhalobhabhīrutvahāsyapratyākhyānānyanuvīcibhaṣaṇam ca panca शून्यागारविमोचितावासपरोपरोधाकरणभैक्ष्यशुद्धिसधर्माविसंवादाः पञ्च ॥६॥ śūnyāgāravimocitāvāsaparoparodhākaraṇabhaiksyaśuddhi sadharmāvisamvādāḥ pańca स्त्रीरागकथाश्रवणतन्मनोहरांगनिरीक्षणपूर्वरतानुस्मरणवृष्येष्टरसस्वशरीरसंस्कारत्यागाः पञ्च ॥७॥ strīrāgakathāśravanatanmanoharānganirīksanapūrvaratānu smaraṇavrsyestarasasvasarīrasamskāratyāgāḥ pańca ........................ 444

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500