Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
तत्त्वार्थसूत्र-पाठ
अवीचारं द्वितीयम् ॥४२॥ avīcāram dvitīyam
वितर्कः श्रुतम् ॥४३॥ vitarkaḥ śrutam
वीचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥४४॥
vīcāro arthavyanjanayogasamkrāntiḥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपक
क्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥४५॥ samyagdsstiśrāvakaviratānantaviyojakadarśanamohakşapakopaśamakopaśāntamohakşapakakşiņamohajināḥ
kramaśo asamkhyeyaguņanirjarāḥ
पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥४६॥ pulākabakusakuśīlanirgranthasnātakā nirgranthāḥ
संयमश्रुतप्रतिसेवनातीर्थलिंगलेश्योपपादस्थानविकल्पतः साध्याः ॥४७॥ samyamaśrutapratisevanātīrthalingaleśyopapādasthānavikalpatah
sādhyāḥ
दसवाँ अध्याय • Chapter-10
मोहक्षयाज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥१॥ mohakṣayājjñānadarśanāvaraṇāntarāyakṣayācca kevalam
बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥२॥ bandhahetuabhāvanirjarābhyām kịtsnakarmavipramokṣo mokṣaḥ
औपशमिकादिभव्यत्वानां च ॥३॥ aupaśamikādibhavyatvānām ca
........................
455

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500