Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 487
________________ तत्त्वार्थसूत्र-पाठ अवीचारं द्वितीयम् ॥४२॥ avīcāram dvitīyam वितर्कः श्रुतम् ॥४३॥ vitarkaḥ śrutam वीचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥४४॥ vīcāro arthavyanjanayogasamkrāntiḥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपक क्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥४५॥ samyagdsstiśrāvakaviratānantaviyojakadarśanamohakşapakopaśamakopaśāntamohakşapakakşiņamohajināḥ kramaśo asamkhyeyaguņanirjarāḥ पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥४६॥ pulākabakusakuśīlanirgranthasnātakā nirgranthāḥ संयमश्रुतप्रतिसेवनातीर्थलिंगलेश्योपपादस्थानविकल्पतः साध्याः ॥४७॥ samyamaśrutapratisevanātīrthalingaleśyopapādasthānavikalpatah sādhyāḥ दसवाँ अध्याय • Chapter-10 मोहक्षयाज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥१॥ mohakṣayājjñānadarśanāvaraṇāntarāyakṣayācca kevalam बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥२॥ bandhahetuabhāvanirjarābhyām kịtsnakarmavipramokṣo mokṣaḥ औपशमिकादिभव्यत्वानां च ॥३॥ aupaśamikādibhavyatvānām ca ........................ 455

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500