Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 488
________________ Tattvārthasūtra अन्यत्रकेवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ॥४॥ anyatrakevalasamyaktvajñānadarśanasiddhatvebhyaḥ तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् ॥५॥ tadanantaramūrdhvam gacchatyālokāntāt पूर्वप्रयोगादसंगत्वाद् बन्धच्छेदात्तथागतिपरिणामाच्च ॥६॥ pūrvaprayogādasamgatvād bandhacchedāttathāgatipariņāmācca आविद्धकुलालचक्रवद्व्यपगतलेपालाबुवदेरण्डबीजवदग्निशिखावच्च ॥७॥ āviddhakulālacakravadvyapagatalepālābuvaderaņda bījavadagniśikhāvacca धर्मास्तिकायाभावात् ॥८॥ dharmāstikāyābhāvāt क्षेत्रकालगतिलिंगतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तर संख्याल्पबहुत्वतः साध्याः ॥९॥ ksetrakālagatilingatīrthacaritrapratyekabuddhabodhita jñānāvagāhanāntarasamkhyālpabahutvataḥ sādhyāḥ दशाध्याये परिच्छिन्ने तत्त्वार्थे पठिते सति । फलं स्यादुपवासस्य भाषितं मुनिपुङ्गवैः ॥ दस अध्याय प्रमाण तत्त्वार्थसूत्र का भलीभाँति पाठ और अनुगम करने से एक उपवास का फल प्राप्त होता है - ऐसा श्रेष्ठ मुनिराजों ने कहा है। The excellent muni have proclaimed that the worthy soul who reads, with understanding, the Tattvārthasūtra, comprising ten chapters, earns the fruit of a day's fasting. . . . . . . . . . . . . . . . . . . . . . 456

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500