________________
Tattvārthasūtra
अन्यत्रकेवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ॥४॥ anyatrakevalasamyaktvajñānadarśanasiddhatvebhyaḥ
तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् ॥५॥ tadanantaramūrdhvam gacchatyālokāntāt
पूर्वप्रयोगादसंगत्वाद् बन्धच्छेदात्तथागतिपरिणामाच्च ॥६॥ pūrvaprayogādasamgatvād bandhacchedāttathāgatipariņāmācca
आविद्धकुलालचक्रवद्व्यपगतलेपालाबुवदेरण्डबीजवदग्निशिखावच्च ॥७॥ āviddhakulālacakravadvyapagatalepālābuvaderaņda
bījavadagniśikhāvacca
धर्मास्तिकायाभावात् ॥८॥ dharmāstikāyābhāvāt
क्षेत्रकालगतिलिंगतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तर
संख्याल्पबहुत्वतः साध्याः ॥९॥ ksetrakālagatilingatīrthacaritrapratyekabuddhabodhita
jñānāvagāhanāntarasamkhyālpabahutvataḥ sādhyāḥ
दशाध्याये परिच्छिन्ने तत्त्वार्थे पठिते सति ।
फलं स्यादुपवासस्य भाषितं मुनिपुङ्गवैः ॥ दस अध्याय प्रमाण तत्त्वार्थसूत्र का भलीभाँति पाठ और अनुगम करने से एक उपवास का फल प्राप्त होता है - ऐसा श्रेष्ठ मुनिराजों ने कहा है।
The excellent muni have proclaimed that the worthy soul
who reads, with understanding, the Tattvārthasūtra, comprising ten chapters, earns the fruit of a day's fasting.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
456