Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
तत्त्वार्थसूत्र-पाठ
प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥२०॥ prāyaścittavinayavaiyāvrttyasvādhyāyavyutsargadhyānānyuttaram
नवचतुर्दशपञ्चद्विभेदा यथाक्रमं प्राग्ध्यानात् ॥२१॥ navacaturdaśapańcadvibhedā yathākramam prāgdhyānāt
आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनाः ॥२२॥ ālocanapratikramanatadubhayavivekavyutsargatapaścheda
parihāropasthāpanāḥ ज्ञानदर्शनचारित्रोपचाराः ॥२३॥
jñānadarśanacāritropacārāḥ आचार्योपाध्यायतपस्विशैक्षग्लानगणकुलसंघसाधुमनोज्ञानाम् ॥२४॥ ācāryopādhyāyatapasviśaikṣaglānagaṇakulasamghasādhu
__manojnānām वाचनापृच्छनानुप्रेक्षाऽम्नायधर्मोपदेशाः ॥२५॥ vācanāprcchanānuprekşā āmnāyadharmopadeśāḥ
बाह्याभ्यन्तरोपध्योः ॥२६॥
bāhyābhyantaropadhyoḥ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात् ॥२७॥ uttamasamhananasyaikāgracintānirodho dhyānamāntarmuhūrtāt
आर्तरौद्रधHशुक्लानि ॥२८॥ ārtaraudradharmyaśuklāni
परे मोक्षहेतू ॥२९॥
pare mokşahetā आर्तममनोज्ञस्य सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥३०॥ ārtamamanojñasya samprayoge tadviprayogāya
smrtisamanvāhāraḥ
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
453

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500