Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
Tattvārthasūtra
अगार्यनगारश्च ॥१९॥ agāryanagārasca अणुव्रतोऽगारी ॥२०॥
aņuvrato agāri दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासोपभोगपरिभोग
परिमाणातिथिसंविभागव्रतसंपन्नश्च ॥२१॥ digdeśānarthadaņdaviratisāmāyikaproşadhopavāsopabhogaparibhogaparimāņātithisamvibhāgavratasampannaśca
मारणान्तिकी सल्लेखनां जोषिता ॥२२॥
māraṇāntikīm sallekhanām joșitā शंकाकांक्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतिचाराः ॥२३॥ śańkākāńkşāvicikitsă anyadystiprasamsāsamstavāḥ
samyagdrsteraticārāḥ व्रतशीलेषु पञ्च पश्च यथाक्रमम् ॥२४॥ vrataśīleșu pańca pańca yathākramam
बन्धवधच्छेदातिभारारोपणानपाननिरोधाः ॥२५॥ bandhavadhacchedātibhārāropaņānnapānanirodhāḥ मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ॥२६॥ mithyopadeśarahobhyākhyānakūtalekhakriyānyāsāpahāra
sākāramantrabhedāḥ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः ॥२७॥ stenaprayogatadāhrtādānaviruddharājyātikramahīnādhika
mānonmānapratirūpakavyavahārāḥ परविवाहकरणेत्वरिकापरिगृहीताऽपरिगृहीतागमनानङ्गक्रीडाकामतीव्राभिनिवेशाः ॥२८॥ paravivāhakaraṇetvarikāparigshītā aprigțhītāgamanānangakrīdā
kāmatīvrābhiniveśāḥ
..........
.............. 446

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500