Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 478
________________ Tattvārthasūtra अगार्यनगारश्च ॥१९॥ agāryanagārasca अणुव्रतोऽगारी ॥२०॥ aņuvrato agāri दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासोपभोगपरिभोग परिमाणातिथिसंविभागव्रतसंपन्नश्च ॥२१॥ digdeśānarthadaņdaviratisāmāyikaproşadhopavāsopabhogaparibhogaparimāņātithisamvibhāgavratasampannaśca मारणान्तिकी सल्लेखनां जोषिता ॥२२॥ māraṇāntikīm sallekhanām joșitā शंकाकांक्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतिचाराः ॥२३॥ śańkākāńkşāvicikitsă anyadystiprasamsāsamstavāḥ samyagdrsteraticārāḥ व्रतशीलेषु पञ्च पश्च यथाक्रमम् ॥२४॥ vrataśīleșu pańca pańca yathākramam बन्धवधच्छेदातिभारारोपणानपाननिरोधाः ॥२५॥ bandhavadhacchedātibhārāropaņānnapānanirodhāḥ मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ॥२६॥ mithyopadeśarahobhyākhyānakūtalekhakriyānyāsāpahāra sākāramantrabhedāḥ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः ॥२७॥ stenaprayogatadāhrtādānaviruddharājyātikramahīnādhika mānonmānapratirūpakavyavahārāḥ परविवाहकरणेत्वरिकापरिगृहीताऽपरिगृहीतागमनानङ्गक्रीडाकामतीव्राभिनिवेशाः ॥२८॥ paravivāhakaraṇetvarikāparigshītā aprigțhītāgamanānangakrīdā kāmatīvrābhiniveśāḥ .......... .............. 446

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500