Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 479
________________ तत्त्वार्थसूत्र-पाठ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥२९॥ kşetravāstuhiranyasuvarṇadhanadhānyadāsīdāsakupya pramāṇātikramāḥ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि ॥३०॥ ūrdhvādhastiryagvyatikramakşetravíddhismộtyantarādhānāni आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥३१॥ ānayanapresyaprayogaśabdarūpānupātapudgalakṣepāḥ कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि ॥३२॥ kandarpakautkucyamaukharyāsamīksyādhikaranopabhoga paribhogānarthakyāni योगदुष्प्रणिधानानादरस्मृत्यनुपस्थानानि ॥३३॥ yogaduspraạidhānānādarasmrtyanupasthānāni अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि ॥३४॥ apratyavekṣitāpramārjitotsargādānasamstaropakramaņānādara smrtyanupasthānāni सचित्तसम्बन्धसम्मिश्राभिषवदुःपक्वाहाराः ॥३५॥ sacittasambandhasammiśrābhişavaduḥpakvāhārāḥ सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥३६॥ sacittanikṣepāpidhānaparavyapadeśamātsaryakālātikramāḥ जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानानि ॥३७॥ jīvitamaraņāśamsāmitrānurāgasukhānubandhanidānāni अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥३८॥ anugrahārtham svasyātisargo dānam विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ॥३९॥ vidhidravyadātrpātravićeşāttadviseşaḥ .. . . . . . . . . . . . . . . . . . . . 447

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500