Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
तत्त्वार्थसूत्र-पाठ
क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥२९॥ kşetravāstuhiranyasuvarṇadhanadhānyadāsīdāsakupya
pramāṇātikramāḥ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि ॥३०॥ ūrdhvādhastiryagvyatikramakşetravíddhismộtyantarādhānāni
आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥३१॥ ānayanapresyaprayogaśabdarūpānupātapudgalakṣepāḥ
कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि ॥३२॥ kandarpakautkucyamaukharyāsamīksyādhikaranopabhoga
paribhogānarthakyāni योगदुष्प्रणिधानानादरस्मृत्यनुपस्थानानि ॥३३॥ yogaduspraạidhānānādarasmrtyanupasthānāni अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि ॥३४॥ apratyavekṣitāpramārjitotsargādānasamstaropakramaņānādara
smrtyanupasthānāni
सचित्तसम्बन्धसम्मिश्राभिषवदुःपक्वाहाराः ॥३५॥ sacittasambandhasammiśrābhişavaduḥpakvāhārāḥ
सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥३६॥ sacittanikṣepāpidhānaparavyapadeśamātsaryakālātikramāḥ
जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानानि ॥३७॥ jīvitamaraņāśamsāmitrānurāgasukhānubandhanidānāni
अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥३८॥ anugrahārtham svasyātisargo dānam
विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ॥३९॥ vidhidravyadātrpātravićeşāttadviseşaḥ
..
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
447

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500