Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
Tattvārthasūtra
त्रयस्त्रिंशत्सागरोपमाण्यायुषः ॥१७॥ trayastrimśatsāgaropamāṇyāyuṣaḥ
अपरा द्वादश मुहूर्ता वेदनीयस्य ॥१८॥ aparā dvādaśa muhūrtā vedanīyasya
नामगोत्रयोरष्टौ ॥१९॥ nāmagotrayoraştau
शेषाणामन्तर्मुहूर्ता ॥२०॥ śeşāņāmantarmuhūrtā
विपाकोऽनुभवः ॥२१॥ vipāko anubhavaḥ
स यथानाम ॥२२॥
sa yathānāma
ततश्च निर्जरा ॥२३॥ tatasca nirjarā
नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः
सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥२४॥ nāmapratyayāḥ sarvato yogaviseşātsūksmaikakşetrāvagāhasthitāḥ
sarvātmapradeśeşvanantānantapradeśāḥ
सद्वेधशुभायुर्नामगोत्राणि पुण्यम् ॥२५॥ sadvedyaśubhāyurnāmagotrāņi punyam
अतोऽन्यत्पापम् ॥२६॥ ato anyatpāpam
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
450

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500