Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 482
________________ Tattvārthasūtra त्रयस्त्रिंशत्सागरोपमाण्यायुषः ॥१७॥ trayastrimśatsāgaropamāṇyāyuṣaḥ अपरा द्वादश मुहूर्ता वेदनीयस्य ॥१८॥ aparā dvādaśa muhūrtā vedanīyasya नामगोत्रयोरष्टौ ॥१९॥ nāmagotrayoraştau शेषाणामन्तर्मुहूर्ता ॥२०॥ śeşāņāmantarmuhūrtā विपाकोऽनुभवः ॥२१॥ vipāko anubhavaḥ स यथानाम ॥२२॥ sa yathānāma ततश्च निर्जरा ॥२३॥ tatasca nirjarā नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥२४॥ nāmapratyayāḥ sarvato yogaviseşātsūksmaikakşetrāvagāhasthitāḥ sarvātmapradeśeşvanantānantapradeśāḥ सद्वेधशुभायुर्नामगोत्राणि पुण्यम् ॥२५॥ sadvedyaśubhāyurnāmagotrāņi punyam अतोऽन्यत्पापम् ॥२६॥ ato anyatpāpam . . . . . . . . . . . . . . . . . . . . . 450

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500