________________
Tattvārthasūtra
त्रयस्त्रिंशत्सागरोपमाण्यायुषः ॥१७॥ trayastrimśatsāgaropamāṇyāyuṣaḥ
अपरा द्वादश मुहूर्ता वेदनीयस्य ॥१८॥ aparā dvādaśa muhūrtā vedanīyasya
नामगोत्रयोरष्टौ ॥१९॥ nāmagotrayoraştau
शेषाणामन्तर्मुहूर्ता ॥२०॥ śeşāņāmantarmuhūrtā
विपाकोऽनुभवः ॥२१॥ vipāko anubhavaḥ
स यथानाम ॥२२॥
sa yathānāma
ततश्च निर्जरा ॥२३॥ tatasca nirjarā
नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः
सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥२४॥ nāmapratyayāḥ sarvato yogaviseşātsūksmaikakşetrāvagāhasthitāḥ
sarvātmapradeśeşvanantānantapradeśāḥ
सद्वेधशुभायुर्नामगोत्राणि पुण्यम् ॥२५॥ sadvedyaśubhāyurnāmagotrāņi punyam
अतोऽन्यत्पापम् ॥२६॥ ato anyatpāpam
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
450