________________
नौवाँ अध्याय
• Chapter-9
आस्त्रवनिरोधः संवरः ॥ १ ॥
asravanirodhaḥ samvaraḥ
सगुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥२॥
sa guptisamitidharmanuprekṣāparīṣahajayacāritraiḥ
तपसा निर्जरा च ॥३॥
tapasă nirjară ca
सम्यग्योगनिग्रहो गुप्तिः ॥४॥ samyagyoganigraho guptiḥ
तत्त्वार्थसूत्र-पाठ
ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः ॥५॥
iryābhāṣaiṣaṇādānanikṣepotsargāḥ samitayaḥ
उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः ॥६॥
uttamaksamāmārdavārjavaśaucasatyasamyama
tapastyāgākincanyabrahmacaryāni dharmaḥ
अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्त्रवसंवरनिर्जरा
लोकबोधिदुर्लभधर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः ॥७॥
anityāśaraṇasamsāraikatvānyatvāśucyāsravasamvaranirjara
lokabodhidurlabhadharmasvākhyātatvānucintanamanuprekṣāḥ
मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः ॥८ ॥
margacyavananirjarārtham pariṣoḍhavyāḥ pariṣahāḥ
क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनाऽलाभ
रोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञानादर्शनानि ॥९॥
kṣutpipāsāśītoṣṇadamsamasakanāgnyāratistrīcaryā
niṣadyāśayyakrośavadhayacanã alabharogatṛanasparśa
malasatkarapuraskāraprajñā ajñānādarśanāni
451