Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
तत्त्वार्थसूत्र-पाठ
hāsyaratyaratiśokabhayajugupsāstrīpunnapumsakavedā anantānubandhyapratyākhyānapratyākhyānasamjvalanavikalpāścaikaśaḥ krodhamānamāyālobhāḥ
नारकतैर्यग्योनमानुषदैवानि ॥१०॥ nārakatairyagyonamānuşadaivāni
गतिजातिशरीरांगोपांगनिर्माणबन्धनसंघातसंस्थानसंहननस्पर्शरसगंध
वर्णानुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययश:कीर्तिसेतराणि
तीर्थकरत्वं च ॥११॥ gatijātiśarīrāngopānganirmāṇabandhanasamghātasamsthānasamhananasparśarasagandhavarṇānupūrvyāgurulaghūpaghāta
paraghātātapodyotocchvāsavihāyogatayaḥ pratyekaśarīratrasasubhagasusvaraśubhasūksmaparyāptisthiradeyayaśaḥkīrtisetarāņi
tirthakaratuam ca उच्चैर्नीचैश्च ॥१२॥ uccairnīcaisca
दानलाभभोगोपभोगवीर्याणाम् ॥१३॥ dānalābhabhogopabhogavīryāņām
आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥१४॥ āditastisrņāmantarāyasya ca trimśatsāgaropamakoțīkotyaḥ
parā sthitiḥ
सप्ततिर्मोहनीयस्य ॥१५॥ saptatirmohanīyasya
विंशतिर्नामगोत्रयोः ॥१६॥
vimśatirnāmagotrayoḥ
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
449

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500