Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 481
________________ तत्त्वार्थसूत्र-पाठ hāsyaratyaratiśokabhayajugupsāstrīpunnapumsakavedā anantānubandhyapratyākhyānapratyākhyānasamjvalanavikalpāścaikaśaḥ krodhamānamāyālobhāḥ नारकतैर्यग्योनमानुषदैवानि ॥१०॥ nārakatairyagyonamānuşadaivāni गतिजातिशरीरांगोपांगनिर्माणबन्धनसंघातसंस्थानसंहननस्पर्शरसगंध वर्णानुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययश:कीर्तिसेतराणि तीर्थकरत्वं च ॥११॥ gatijātiśarīrāngopānganirmāṇabandhanasamghātasamsthānasamhananasparśarasagandhavarṇānupūrvyāgurulaghūpaghāta paraghātātapodyotocchvāsavihāyogatayaḥ pratyekaśarīratrasasubhagasusvaraśubhasūksmaparyāptisthiradeyayaśaḥkīrtisetarāņi tirthakaratuam ca उच्चैर्नीचैश्च ॥१२॥ uccairnīcaisca दानलाभभोगोपभोगवीर्याणाम् ॥१३॥ dānalābhabhogopabhogavīryāņām आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥१४॥ āditastisrņāmantarāyasya ca trimśatsāgaropamakoțīkotyaḥ parā sthitiḥ सप्ततिर्मोहनीयस्य ॥१५॥ saptatirmohanīyasya विंशतिर्नामगोत्रयोः ॥१६॥ vimśatirnāmagotrayoḥ . . . . . . . . . . . . . . . . . . . . . 449

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500