Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 477
________________ मनोज्ञामनोज्ञेन्द्रियविषयरागद्वेषवर्जनानि पश्च ॥८॥ manojñāmanojñendriyaviṣayarāgadveṣavarjanāni pańca हिंसादिष्विहामुत्रापायावद्यदर्शनम् ॥९॥ himsādiṣvihāmutrāpāyāvadyadarśanam दुःखमेव वा ॥१०॥ duhkhameva vā मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि च सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु ॥११॥ maitrīpramodakāruṇyamādhyasthyāni ca sattvagunadhikaklisyamānāvineyeṣu जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् ॥१२॥ jagatkāyasvabhāvau vā samvegavairāgyārtham प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ॥१३॥ pramattayogātprāṇavyaparopaṇam himsā असदभिधानमनृतम् ॥१४॥ asadabhidhanamanṛtam अदत्तादानं स्तेयम् ॥१५॥ adattādānam steyam तत्त्वार्थसूत्र-पाठ मैथुनमब्रह्म ॥१६॥ maithunamabrahma मूर्च्छा परिग्रहः ॥१७॥ murccha parigrahaḥ निश्शल्यो व्रती ॥१८॥ niśśalyo vrati 445

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500