Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
मनोज्ञामनोज्ञेन्द्रियविषयरागद्वेषवर्जनानि पश्च ॥८॥
manojñāmanojñendriyaviṣayarāgadveṣavarjanāni pańca
हिंसादिष्विहामुत्रापायावद्यदर्शनम् ॥९॥
himsādiṣvihāmutrāpāyāvadyadarśanam
दुःखमेव वा ॥१०॥
duhkhameva vā
मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि च सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु ॥११॥
maitrīpramodakāruṇyamādhyasthyāni ca sattvagunadhikaklisyamānāvineyeṣu
जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् ॥१२॥
jagatkāyasvabhāvau vā samvegavairāgyārtham
प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ॥१३॥
pramattayogātprāṇavyaparopaṇam himsā
असदभिधानमनृतम् ॥१४॥ asadabhidhanamanṛtam
अदत्तादानं स्तेयम् ॥१५॥
adattādānam steyam
तत्त्वार्थसूत्र-पाठ
मैथुनमब्रह्म ॥१६॥ maithunamabrahma
मूर्च्छा परिग्रहः ॥१७॥
murccha parigrahaḥ
निश्शल्यो व्रती ॥१८॥
niśśalyo vrati
445

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500