Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 474
________________ Tattvārthasūtra अधिकरणं जीवाजीवाः ॥७॥ adhikaraṇam jīvājīvāḥ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषाय __विशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥८॥ ādyam samrambhasamārambhārambhayogakrtakāritānumata kaṣāyaviseșaistristristriścatuścaikaśaḥ निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥९॥ nirvartanāniksepasamyoganisargā dvicaturdvitribhedāḥ param तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥१०॥ tatpradoșanihnavamātsaryāntarāyāsādanopaghātā jñānadarśanāvaraṇayoḥ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थानान्यसद्वेद्यस्य ॥११॥ duḥkhaśokatāpākrandanavadhaparidevanānyātmaparobhaya sthānānyasadvedyasya भूतव्रत्यनुकम्पादानसरागसंयमादियोगः क्षान्तिः शौचमिति सद्वेद्यस्य ॥१२॥ bhūtavratyanukampādānasarāgasamyamādiyogaḥ kṣāntiḥ śaucamiti sadvedyasya केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य ॥१३॥ kevaliśrutasamghadharmadevāvarnavādo darśanamohasya कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य ॥१४॥ kaņāyodayāttīvrapariņāmaścăritramohasya बह्वारम्भपरिग्रहत्वं नारकस्यायुषः ॥१५॥ bahvārambhaparigrahatvam nārkasyāyuṣaḥ माया तैर्यग्योनस्य ॥१६॥ māyā tairyagyonasya . . . . . . . . . . . . . . . . . 442

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500