________________
Tattvārthasūtra
अधिकरणं जीवाजीवाः ॥७॥ adhikaraṇam jīvājīvāḥ
आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषाय
__विशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥८॥ ādyam samrambhasamārambhārambhayogakrtakāritānumata
kaṣāyaviseșaistristristriścatuścaikaśaḥ
निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥९॥ nirvartanāniksepasamyoganisargā dvicaturdvitribhedāḥ param
तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥१०॥ tatpradoșanihnavamātsaryāntarāyāsādanopaghātā
jñānadarśanāvaraṇayoḥ
दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थानान्यसद्वेद्यस्य ॥११॥ duḥkhaśokatāpākrandanavadhaparidevanānyātmaparobhaya
sthānānyasadvedyasya
भूतव्रत्यनुकम्पादानसरागसंयमादियोगः क्षान्तिः शौचमिति सद्वेद्यस्य ॥१२॥ bhūtavratyanukampādānasarāgasamyamādiyogaḥ kṣāntiḥ
śaucamiti sadvedyasya केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य ॥१३॥ kevaliśrutasamghadharmadevāvarnavādo darśanamohasya
कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य ॥१४॥ kaņāyodayāttīvrapariņāmaścăritramohasya
बह्वारम्भपरिग्रहत्वं नारकस्यायुषः ॥१५॥ bahvārambhaparigrahatvam nārkasyāyuṣaḥ
माया तैर्यग्योनस्य ॥१६॥ māyā tairyagyonasya
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
442