________________
तत्त्वार्थसूत्र-पाठ
अल्पारम्भपरिग्रहत्वं मानुषस्य ॥१७॥ alpārambhaparigrahatvam mānuşasya
स्वभावमार्दवं च ॥१८॥ svabhāvamārdavam ca
निश्शीलव्रतत्वं च सर्वेषाम् ॥१९॥ niśśīlavratatuam ca sarveşām
सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य ॥२०॥ sarāgasamyamasamyamāsamyamākāmanirjarābālatapāmsi
daivasya
सम्यक्त्वं च ॥२१॥ samyaktuam ca
योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥२२॥ yogavakratā visamvādanam cāśubhasya nāmnaḥ
तद्विपरीतं शुभस्य ॥२३॥
tadviparītam śubhasya दर्शनविशुद्धिविनयसम्पन्नता शीलव्रतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ
शक्तितस्त्यागतपसी साधुसमाधिर्वैयावृत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ॥२४॥ darśanaviśuddhirvinayasampannatā śīlavrateşvanatīcāro
abhīkşnajñānopayogasamvegau saktitastyāgatapasī sādhusamādhirvaiyāurttyakaraṇamarhadācāryabahuśrutapravacanabhaktirāvasyakāparihāņirmārgaprabhāvanā
pravacanavatsalatvamiti tirthakaratvasya
परात्मनिन्दाप्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचैर्गोत्रस्य ॥२५॥ parātmanindāprasamse sadasadguņocchādanodbhāvane ca
nīcairgotrasya
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
443