________________
Tattvārthasūtra
तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥२६॥ tadviparyayo nīcairvrattyanutsekau cottarasya
विघ्नकरणमन्तरायस्य ॥२७॥ vighnakaraṇamantarāyasya
सातवाँ अध्याय • Chapter-7
हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥१॥ himsā anstasteyābrahmaparigrahebhyo viratiruratam
देशसर्वतोऽणुमहती ॥२॥ deśasarvato aņumahatī
तत्स्थैर्यार्थं भावनाः पञ्च पञ्च ॥३॥ tatsthairyārtham bhāvanah panca panca
वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च ॥४॥ vāńmanoguptīryādānanikṣepanasamityālokitapānabhojanāni pańca
क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचिभाषणं च पञ्च ॥५॥ krodhalobhabhīrutvahāsyapratyākhyānānyanuvīcibhaṣaṇam ca
panca शून्यागारविमोचितावासपरोपरोधाकरणभैक्ष्यशुद्धिसधर्माविसंवादाः पञ्च ॥६॥ śūnyāgāravimocitāvāsaparoparodhākaraṇabhaiksyaśuddhi
sadharmāvisamvādāḥ pańca
स्त्रीरागकथाश्रवणतन्मनोहरांगनिरीक्षणपूर्वरतानुस्मरणवृष्येष्टरसस्वशरीरसंस्कारत्यागाः
पञ्च ॥७॥ strīrāgakathāśravanatanmanoharānganirīksanapūrvaratānu
smaraṇavrsyestarasasvasarīrasamskāratyāgāḥ pańca ........................ 444