________________
तत्त्वार्थसूत्र-पाठ
कालश्च ॥३९॥ kālasca
सोऽनन्तसमयः ॥४०॥
so anantasamayaḥ
द्रव्याश्रया निर्गुणा गुणाः ॥४१॥ dravyāśrayā nirguņā guņāḥ
तद्भावः परिणामः ॥४२॥ tadbhāvaḥ pariņāmaḥ
छठा अध्याय • Chapter-6
कायवाङमनःकर्म योगः ॥२॥
kāyavāńmanahkarma yogaḥ
स आस्त्रवः ॥२॥
sa asravah
शुभः पुण्यस्याशुभः पापस्य ॥३॥ śubhaḥ punyasyāśubhaḥ pāpasya
सकषायाकषाययोः साम्परायिकेर्यापथयोः ॥४॥
sakaṣāyākaṣāyayoḥ sāmparāyikeryāpathayoḥ इन्द्रियकषायाव्रतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः ॥५॥ indriyakaṣāyāvratakriyāḥ pańcacatuhpańcapańcavimśatisamkhyāḥ
pūrvasya bhedāḥ
तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तद्विशेषः ॥६॥ tivramandajnātājnātabhāvādhikaranaviryavisesebhyastadvisesah
........................
441