________________
Tattvārthasūtra
भेदसङ्घाताभ्यां चाक्षुषः ॥२८॥ bhedasanghātābhyām cākṣuṇaḥ
सद्रव्यलक्षणम् ॥२९॥ saddravyalakṣaṇam
उत्पादव्ययध्रौव्ययुक्तं सत् ॥३०॥ utpādavyayadhrauvyayuktam sat
तद्भावाव्ययं नित्यम् ॥३१॥ tadbhāvāvyayam nityam
अर्पितानर्पितसिद्धेः ॥३२॥ arpitānarpitasiddheḥ
स्निग्धरूक्षत्वाद् बन्धः ॥३३॥ snigdharūkşatvād bandhah
न जघन्यगुणानाम् ॥३४॥ na jaghanyaguņānām
गुणसाम्ये सदृशानाम् ॥३५॥ guņasāmye sadyśānām
द्वयधिकादिगुणानां तु ॥३६॥ duyadhikādiguņānām tu
बन्धेऽधिको पारिणामिकौ च ॥३७॥ bandhe adhikau pāriņāmikau ca
गुणपर्ययवद् द्रव्यम् ॥३८॥ gunāparyayavad dravyam
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
440