________________
तत्त्वार्थसूत्र-पाठ
गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः ॥१७॥ gatisthityupagrahau dharmādharmyorupakāraḥ
आकाशस्यावगाहः ॥१८॥
ākāśasyāvagāhaḥ
शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥१९॥ śarīravānmanahprānāpānāh pudgalānām
सुखदुःखजीवितमरणोपग्रहाश्च ॥२०॥ sukhaduḥkhajīvitamaraṇopagrahāśca
परस्परोपग्रहो जीवानाम् ॥२१॥ parasparopagraho jīvānām
वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य ॥२२॥ vartanāpariņāmakriyāḥ partvāparatve ca kālasya
स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥२३॥ sparśarasagandhavarṇavantaḥ pudgalāḥ
शब्दबन्धसौम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च ॥२४॥ śabdabandhasauksmyasthaulyasamsthānabhedatamas
chāyātapodyotavantaśca
अणवः स्कन्धाश्च ॥२५॥ aņavaḥ skandhāśca
भेदसङ्घातेभ्य उत्पद्यन्ते ॥२६॥ bhedasanghātebhya utpadyante
भेदादणुः ॥२७॥ bhedādaņuḥ
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
439