________________
Tattvārthasūtra
आ आकाशादेकद्रव्याणि ॥६॥ ā ākāśādekadravyāni
निष्क्रियाणि च ॥७॥
niskriyāṇi ca
असंख्येयाः प्रदेशा धर्माधर्मैकजीवानाम् ॥८॥ asamkhyeyāḥ pradeśā dharmādharmaikajīvānām
आकाशस्यानन्ताः ॥९॥ ākāśasyānantāḥ
संख्येयासंख्येयाश्च पुद्गलानाम् ॥१०॥ samkhyeyāsamkhyeyāśca pudgalānām
नाणोः ॥११॥
nānoh
लोकाकाशेऽवगाहः ॥१२॥ lokākāśe avagāhaḥ
धर्माधर्मयोः कृत्स्ने ॥१३॥ dharmādharmayoḥ kṣtsne
एकप्रदेशादिषु भाज्य: पुद्गलानाम् ॥१४॥ ekapradeśādișu bhajyaḥ pudgalānām
असंख्येयभागादिषु जीवानाम् ॥१५॥ asamkhyeyabhāgādiņu jīvānām
प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥१६॥ pradeśasamhāravisarpābhyām pradīpavat
.
.
.
.
.
.
438