________________
तत्त्वार्थसूत्र-पाठ
व्यन्तराणां च ॥३८॥
vyantarāņām ca
परा पल्योपममधिकम् ॥३९॥ parā palyopamamadhikam
ज्योतिष्काणां च ॥४०॥ jyotiskāņām ca
तदष्टभागोऽपरा ॥४१॥
tadaștabhāgo aparā लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥४२॥ laukāntikānāmaştau sāgaropamāņi sarveşām
पाँचवाँ अध्याय • Chapter-5
अजीवकाया धर्माधर्माकाशपुद्गलाः ॥१॥ ajīvakāyā dharmādharmākāśapudgalāḥ
द्रव्याणि ॥२॥ dravyāņi
जीवाश्च ॥३॥
jīvāśca
नित्यावस्थितान्यरूपाणि ॥४॥ nityāvasthitānyarūpāņi
रूपिणः पुद्गलाः ॥५॥ rūpiņaḥ pudgalāḥ
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
437