________________
Tattvärthasūtra
औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥२७॥
aupapadikamanuṣyebhyaḥ śeṣāstiryagyonayaḥ
स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्द्धहीनमिताः ॥२८॥
436
sthitirasuranāgasuparṇadvīpaśeṣāṇām sagaropamatripalyopamārddhahīnamitāḥ
सौधर्मेशानयोः सागरोपमेऽधिके ॥२९॥
saudharmaiśanayoḥ sāgaropame adhike
सानत्कुमारमाहेन्द्रयोः सप्त ॥३०॥ sānatkumāramahendrayoḥ sapta
त्रिसप्तनवैकादशत्रयोदशपश्चदशभिरधिकानि तु ॥३१॥
trisaptanavai kādaśatrayodaśapancadaśabhiradhikāni tu
आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ॥३२॥ āraṇācyutādūrdhvamekaikena navasu graiveyakeṣu vijayādiṣu sarvārthasiddhau ca
अपरा पल्योपममधिकम् ॥३३॥ apară palyopamamadhikam
परतः परतः पूर्वापूर्वाऽनन्तराः ||३४|| paratah paratah pūrvāpūrvā anantarāh
नारकाणां च द्वितीयादिषु ॥३५॥ nārakāṇām ca dvitiyādiṣu
दशवर्षसहस्राणि प्रथमायाम् ॥३६॥ dasavarṣasahasrāṇi prathamāyām
भवनेषु च ॥३७॥ bhavaneṣu ca