________________
तत्त्वार्थसूत्र-पाठ
उपर्युपरि ॥१८॥ иpаrуираri
सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्ठशुक्रमहाशुक्र
शतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु
विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च ॥१९॥ saudharmaiśānasānatkumāramāhendrabrahmabrahmottaralāntavakāpisthaśukramahāśukraśatārasahasrāresvānata
prāṇatayorāraṇācyutayornavasu graiveyakeșu vijayavaijayantajayantāparājiteșu sarvārthasiddhau ca
स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥२०॥ sthitiprabhāvasukhadyutileśyāviśuddhindriyāvadhivişayato
adhikāḥ गतिशरीरपरिग्रहाभिमानतो हीनाः ॥२१॥ gatiśarīraparigrahābhimānato hīnāḥ
पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥२२॥ pītapadmaśuklaleśyā dvitriseșeșu
प्राग्ग्रैवेयकेभ्यः कल्पाः ॥२३॥ prāggraiveyakebhyaḥ kalpāḥ
ब्रह्मलोकालया लौकान्तिकाः ॥२४॥ brahmalokālayā laukāntikāḥ
सारस्वतादित्यवढ्यरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ॥२५॥ sārasvatādityavahnyaruņagardatoyatușitāvyābādhāriņtāśca
विजयादिषु द्विचरमाः ॥२६॥ vijaysādişu dvicaramāḥ
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
..
.
.
.
.
.
.
435