________________
Tattvärthasūtra
कायप्रवीचारा आ ऐशानात् ॥७॥ kāyapravicārā ā aiśānāt
शेषाः स्पर्शरूपशब्दमन: प्रवीचाराः ॥८ ॥
seṣāḥ sparśarūpaśabdamanaḥpravīcārāḥ
परेऽप्रवीचाराः ॥९॥
pare apravicārāḥ
भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ॥१०॥
bhavanavasino asuranāgavidyutsuparṇāgnivātastanitodadhi
dvipadikkumārāḥ
व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥११॥ vyantaraḥ kinnarakimpuruṣamahoragagandharvarākṣasabhūtapiśācāḥ
434
ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च ॥१२॥ jyotiskāḥ sūryācandramasau grahanakṣatraprakīrṇakatārakāśca
मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥१३॥ merupradakṣiņā nityagatayo nṛloke
तत्कृतः कालविभागः ॥ १४ ॥
tatkṛtaḥ kālavibhāgaḥ
बहिरवस्थिताः ॥१५॥ bahiravasthitaḥ
वैमानिकाः ॥१६॥ vaimānikāḥ
कल्पोपपन्नाः कल्पातीताश्च ॥१७॥
kalpopapannāḥ kalpātītāśca