________________
तत्त्वार्थसूत्र-पाठ
भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥३७॥ bharatairāvatavidehāḥ karmabhūmayo anyatra
devakurūttarakurubhyaḥ
नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते ॥३८॥ nțsthitī parāvare tripalyopamāntarmuhūrte
तिर्यग्योनिजानां च ॥३९॥ tiryagyonijānām ca
चौथा अध्याय • Chapter-4
देवाश्चतुर्णिकायाः ॥१॥
devāścaturņikāyāḥ आदितस्त्रिषु पीतान्तलेश्याः ॥२॥
āditastrișu pītānantaleśyāḥ दशाष्टपञ्चद्वादशविकल्पा: कल्पोपपन्नपर्यन्ताः ॥३॥ dasāstapancadvādasavikalpāh kalpopapannaparyantah इन्द्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्य
किल्विषिकाश्चैकशः ॥४॥ indrasāmānikatrāyastrimśapārişadātmarakşalokapālānīka
prakīrṇakābhiyogyakilvişikāścaikaśaḥ
त्रायस्त्रिंशलोकपालवा व्यन्तरज्योतिष्काः ॥५॥ trāyastrimśalokapālavarjyā vyantarajyotişkāḥ
पूर्वयोर्दीन्द्राः ॥६॥ pūrvayordvīndrāḥ
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
..
.
.
.
.
.
.
433