________________
Tattvārthasūtra
उत्तरा दक्षिणतुल्याः ॥२६॥
uttarā dakṣiṇatulyāḥ भरतैरावतयोवृद्धिह्रासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् ॥२७॥
bharatairāvatayorurddhihrāsau satsamayābhyāmutsarpinyavasarpinibhyām
ताभ्यामपरा भूमयोऽवस्थिताः ॥२८॥ tābhyāmaparā bhūmayo avasthitāḥ
एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरवकाः ॥२९॥
ekadvitripalyopamasthitayo haimavatakahārivarşakadaivakuravakāḥ
तथोत्तराः ॥३०॥ tathottarāḥ
विदेहेषु सङ्खयेयकालाः ॥३१॥ videheșu samkhyeyakālāḥ
भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः ॥३२॥ bharatasya viskambho jambūdvīpasya navatiśatabhāgaḥ
द्विर्धातकीखण्डे ॥३३॥ dvirdhātakīkhande
पुष्कराद्धे च ॥३४॥ puşkarārddhe ca
प्राङ्मानुषोत्तरान्मनुष्याः ॥३५॥ prāńmānuşottarānmanusyāḥ
आर्या म्लेच्छाश्च ॥३६॥ āryā mlecchāśca
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
432