Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
Tattvārthasūtra
भेदसङ्घाताभ्यां चाक्षुषः ॥२८॥ bhedasanghātābhyām cākṣuṇaḥ
सद्रव्यलक्षणम् ॥२९॥ saddravyalakṣaṇam
उत्पादव्ययध्रौव्ययुक्तं सत् ॥३०॥ utpādavyayadhrauvyayuktam sat
तद्भावाव्ययं नित्यम् ॥३१॥ tadbhāvāvyayam nityam
अर्पितानर्पितसिद्धेः ॥३२॥ arpitānarpitasiddheḥ
स्निग्धरूक्षत्वाद् बन्धः ॥३३॥ snigdharūkşatvād bandhah
न जघन्यगुणानाम् ॥३४॥ na jaghanyaguņānām
गुणसाम्ये सदृशानाम् ॥३५॥ guņasāmye sadyśānām
द्वयधिकादिगुणानां तु ॥३६॥ duyadhikādiguņānām tu
बन्धेऽधिको पारिणामिकौ च ॥३७॥ bandhe adhikau pāriņāmikau ca
गुणपर्ययवद् द्रव्यम् ॥३८॥ gunāparyayavad dravyam
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
440

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500