Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 473
________________ तत्त्वार्थसूत्र-पाठ कालश्च ॥३९॥ kālasca सोऽनन्तसमयः ॥४०॥ so anantasamayaḥ द्रव्याश्रया निर्गुणा गुणाः ॥४१॥ dravyāśrayā nirguņā guņāḥ तद्भावः परिणामः ॥४२॥ tadbhāvaḥ pariņāmaḥ छठा अध्याय • Chapter-6 कायवाङमनःकर्म योगः ॥२॥ kāyavāńmanahkarma yogaḥ स आस्त्रवः ॥२॥ sa asravah शुभः पुण्यस्याशुभः पापस्य ॥३॥ śubhaḥ punyasyāśubhaḥ pāpasya सकषायाकषाययोः साम्परायिकेर्यापथयोः ॥४॥ sakaṣāyākaṣāyayoḥ sāmparāyikeryāpathayoḥ इन्द्रियकषायाव्रतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः ॥५॥ indriyakaṣāyāvratakriyāḥ pańcacatuhpańcapańcavimśatisamkhyāḥ pūrvasya bhedāḥ तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तद्विशेषः ॥६॥ tivramandajnātājnātabhāvādhikaranaviryavisesebhyastadvisesah ........................ 441

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500