Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
तत्त्वार्थसूत्र-पाठ
गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः ॥१७॥ gatisthityupagrahau dharmādharmyorupakāraḥ
आकाशस्यावगाहः ॥१८॥
ākāśasyāvagāhaḥ
शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥१९॥ śarīravānmanahprānāpānāh pudgalānām
सुखदुःखजीवितमरणोपग्रहाश्च ॥२०॥ sukhaduḥkhajīvitamaraṇopagrahāśca
परस्परोपग्रहो जीवानाम् ॥२१॥ parasparopagraho jīvānām
वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य ॥२२॥ vartanāpariņāmakriyāḥ partvāparatve ca kālasya
स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥२३॥ sparśarasagandhavarṇavantaḥ pudgalāḥ
शब्दबन्धसौम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च ॥२४॥ śabdabandhasauksmyasthaulyasamsthānabhedatamas
chāyātapodyotavantaśca
अणवः स्कन्धाश्च ॥२५॥ aņavaḥ skandhāśca
भेदसङ्घातेभ्य उत्पद्यन्ते ॥२६॥ bhedasanghātebhya utpadyante
भेदादणुः ॥२७॥ bhedādaņuḥ
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
439

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500