Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 471
________________ तत्त्वार्थसूत्र-पाठ गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः ॥१७॥ gatisthityupagrahau dharmādharmyorupakāraḥ आकाशस्यावगाहः ॥१८॥ ākāśasyāvagāhaḥ शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥१९॥ śarīravānmanahprānāpānāh pudgalānām सुखदुःखजीवितमरणोपग्रहाश्च ॥२०॥ sukhaduḥkhajīvitamaraṇopagrahāśca परस्परोपग्रहो जीवानाम् ॥२१॥ parasparopagraho jīvānām वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य ॥२२॥ vartanāpariņāmakriyāḥ partvāparatve ca kālasya स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥२३॥ sparśarasagandhavarṇavantaḥ pudgalāḥ शब्दबन्धसौम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च ॥२४॥ śabdabandhasauksmyasthaulyasamsthānabhedatamas chāyātapodyotavantaśca अणवः स्कन्धाश्च ॥२५॥ aņavaḥ skandhāśca भेदसङ्घातेभ्य उत्पद्यन्ते ॥२६॥ bhedasanghātebhya utpadyante भेदादणुः ॥२७॥ bhedādaņuḥ . . . . . . . . . . . . . . . . . . . 439

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500