________________
तत्त्वार्थसूत्र-पाठ
शेषास्त्रिवेदाः ॥५२॥
śeşāstrivedāḥ औपपादिकचरमोत्तमदेहासंख्येयवर्षायुषोऽनपवायुषः ॥५३॥ aupapādikacaramottamadehāsamkhyeyavarṣāyușo
anapavartyāyuşaḥ
तीसरा अध्याय . Chapter-3
रत्नशर्करावालुकापंकधूमतमोमहातमःप्रभा भूमयो घनाम्बुवाताकाशप्रतिष्ठाः
सप्ताधोऽधः ॥१॥ ratnasarkarāvālukāpankadhūmatamomahātamahprabhā bhūmayo
ghanambuvātākāśapratișthāḥ saptādho adhaḥ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशतसहस्राणि
पञ्च चैव यथाक्रमम् ॥२॥ tāsu trimsatpańcavimsatipańcadaśadaśatripańconaikanaraka
śatasahasrāņi pańca caiva yathākramam
नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥३॥ nārakā nityāśubhataraleśyāpariņāmadehavedanāvikriyāḥ
परस्परोदीरितदुःखाः ॥४॥ parasparodīritaduḥkhāḥ
संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥५॥ samklistāsurodīritaduhkhāśca prāk caturthyāḥ
तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ॥६॥ teşvekatrisaptadaśasaptadaśadvāviņśatitrayastrimsatsāgaropamā
sattvānam parā sthitiḥ
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
429