________________
Tattvārthasūtra
जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥७॥ jambūdvīpalavaņodādayaḥ śubhanāmāno dvīpasamudrāḥ
द्विर्द्विर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥८॥ dvirdvirviskambhāḥ pūrvapūrvaparikṣepiņo valayākştayaḥ
तन्मध्ये मेरुनाभित्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥९॥ tanmadhye merunābhirustto yojanaśatasahasraviskambho
jambūdvīpah
भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥१०॥ bharatahaimavataharivideharamyakahairanyavatairāvatavarşāḥ
ksetrāni
तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो
वर्षधरपर्वताः ॥११॥ tadvibhājinaḥ pūrvāparāyatā himavanmahāhimavannişadhanīla
rukmiśikhariņo varşadharaparvatāḥ
हेमार्जुनतपनीयवैडूर्यरजतहेममयाः ॥१२॥ hemārjunatapanīyavaidūryarajatahemamayāḥ
मणिविचित्रपार्वा उपरि मूले च तुल्यविस्ताराः ॥१३॥ maņivicitrapārśvā upari mūle ca tulyavistārāḥ
पद्ममहापद्मतिगिञ्छकेसरिमहापुण्डरीकपुण्डरीका ह्रदास्तेषामुपरि ॥१४॥ padmamahāpadmatigińchakesarimahāpundarīkapuņdarīkā
hradāsteṣāmupari प्रथमो योजनसहस्रायामस्तदर्द्धविष्कम्भो ह्रदः ॥१५॥ prathamo yojanasahasrāyāmastadarddhaviskambho hradaḥ
दशयोजनावगाहः ॥१६॥ daśayojanāvagāhaḥ
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
430