Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
तत्त्वार्थसूत्र-पाठ
उपर्युपरि ॥१८॥ иpаrуираri
सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्ठशुक्रमहाशुक्र
शतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु
विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च ॥१९॥ saudharmaiśānasānatkumāramāhendrabrahmabrahmottaralāntavakāpisthaśukramahāśukraśatārasahasrāresvānata
prāṇatayorāraṇācyutayornavasu graiveyakeșu vijayavaijayantajayantāparājiteșu sarvārthasiddhau ca
स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥२०॥ sthitiprabhāvasukhadyutileśyāviśuddhindriyāvadhivişayato
adhikāḥ गतिशरीरपरिग्रहाभिमानतो हीनाः ॥२१॥ gatiśarīraparigrahābhimānato hīnāḥ
पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥२२॥ pītapadmaśuklaleśyā dvitriseșeșu
प्राग्ग्रैवेयकेभ्यः कल्पाः ॥२३॥ prāggraiveyakebhyaḥ kalpāḥ
ब्रह्मलोकालया लौकान्तिकाः ॥२४॥ brahmalokālayā laukāntikāḥ
सारस्वतादित्यवढ्यरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ॥२५॥ sārasvatādityavahnyaruņagardatoyatușitāvyābādhāriņtāśca
विजयादिषु द्विचरमाः ॥२६॥ vijaysādişu dvicaramāḥ
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
..
.
.
.
.
.
.
435

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500