Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 467
________________ तत्त्वार्थसूत्र-पाठ उपर्युपरि ॥१८॥ иpаrуираri सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्ठशुक्रमहाशुक्र शतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च ॥१९॥ saudharmaiśānasānatkumāramāhendrabrahmabrahmottaralāntavakāpisthaśukramahāśukraśatārasahasrāresvānata prāṇatayorāraṇācyutayornavasu graiveyakeșu vijayavaijayantajayantāparājiteșu sarvārthasiddhau ca स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥२०॥ sthitiprabhāvasukhadyutileśyāviśuddhindriyāvadhivişayato adhikāḥ गतिशरीरपरिग्रहाभिमानतो हीनाः ॥२१॥ gatiśarīraparigrahābhimānato hīnāḥ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥२२॥ pītapadmaśuklaleśyā dvitriseșeșu प्राग्ग्रैवेयकेभ्यः कल्पाः ॥२३॥ prāggraiveyakebhyaḥ kalpāḥ ब्रह्मलोकालया लौकान्तिकाः ॥२४॥ brahmalokālayā laukāntikāḥ सारस्वतादित्यवढ्यरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ॥२५॥ sārasvatādityavahnyaruņagardatoyatușitāvyābādhāriņtāśca विजयादिषु द्विचरमाः ॥२६॥ vijaysādişu dvicaramāḥ . . . . . . . . . . . . . . . .. . . . . . . 435

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500