Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
तत्त्वार्थसूत्र-पाठ
भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥३७॥ bharatairāvatavidehāḥ karmabhūmayo anyatra
devakurūttarakurubhyaḥ
नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते ॥३८॥ nțsthitī parāvare tripalyopamāntarmuhūrte
तिर्यग्योनिजानां च ॥३९॥ tiryagyonijānām ca
चौथा अध्याय • Chapter-4
देवाश्चतुर्णिकायाः ॥१॥
devāścaturņikāyāḥ आदितस्त्रिषु पीतान्तलेश्याः ॥२॥
āditastrișu pītānantaleśyāḥ दशाष्टपञ्चद्वादशविकल्पा: कल्पोपपन्नपर्यन्ताः ॥३॥ dasāstapancadvādasavikalpāh kalpopapannaparyantah इन्द्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्य
किल्विषिकाश्चैकशः ॥४॥ indrasāmānikatrāyastrimśapārişadātmarakşalokapālānīka
prakīrṇakābhiyogyakilvişikāścaikaśaḥ
त्रायस्त्रिंशलोकपालवा व्यन्तरज्योतिष्काः ॥५॥ trāyastrimśalokapālavarjyā vyantarajyotişkāḥ
पूर्वयोर्दीन्द्राः ॥६॥ pūrvayordvīndrāḥ
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
..
.
.
.
.
.
.
433

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500