Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 468
________________ Tattvärthasūtra औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥२७॥ aupapadikamanuṣyebhyaḥ śeṣāstiryagyonayaḥ स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्द्धहीनमिताः ॥२८॥ 436 sthitirasuranāgasuparṇadvīpaśeṣāṇām sagaropamatripalyopamārddhahīnamitāḥ सौधर्मेशानयोः सागरोपमेऽधिके ॥२९॥ saudharmaiśanayoḥ sāgaropame adhike सानत्कुमारमाहेन्द्रयोः सप्त ॥३०॥ sānatkumāramahendrayoḥ sapta त्रिसप्तनवैकादशत्रयोदशपश्चदशभिरधिकानि तु ॥३१॥ trisaptanavai kādaśatrayodaśapancadaśabhiradhikāni tu आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ॥३२॥ āraṇācyutādūrdhvamekaikena navasu graiveyakeṣu vijayādiṣu sarvārthasiddhau ca अपरा पल्योपममधिकम् ॥३३॥ apară palyopamamadhikam परतः परतः पूर्वापूर्वाऽनन्तराः ||३४|| paratah paratah pūrvāpūrvā anantarāh नारकाणां च द्वितीयादिषु ॥३५॥ nārakāṇām ca dvitiyādiṣu दशवर्षसहस्राणि प्रथमायाम् ॥३६॥ dasavarṣasahasrāṇi prathamāyām भवनेषु च ॥३७॥ bhavaneṣu ca

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500