Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 466
________________ Tattvärthasūtra कायप्रवीचारा आ ऐशानात् ॥७॥ kāyapravicārā ā aiśānāt शेषाः स्पर्शरूपशब्दमन: प्रवीचाराः ॥८ ॥ seṣāḥ sparśarūpaśabdamanaḥpravīcārāḥ परेऽप्रवीचाराः ॥९॥ pare apravicārāḥ भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ॥१०॥ bhavanavasino asuranāgavidyutsuparṇāgnivātastanitodadhi dvipadikkumārāḥ व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥११॥ vyantaraḥ kinnarakimpuruṣamahoragagandharvarākṣasabhūtapiśācāḥ 434 ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च ॥१२॥ jyotiskāḥ sūryācandramasau grahanakṣatraprakīrṇakatārakāśca मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥१३॥ merupradakṣiņā nityagatayo nṛloke तत्कृतः कालविभागः ॥ १४ ॥ tatkṛtaḥ kālavibhāgaḥ बहिरवस्थिताः ॥१५॥ bahiravasthitaḥ वैमानिकाः ॥१६॥ vaimānikāḥ कल्पोपपन्नाः कल्पातीताश्च ॥१७॥ kalpopapannāḥ kalpātītāśca

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500