Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
Tattvärthasūtra
कायप्रवीचारा आ ऐशानात् ॥७॥ kāyapravicārā ā aiśānāt
शेषाः स्पर्शरूपशब्दमन: प्रवीचाराः ॥८ ॥
seṣāḥ sparśarūpaśabdamanaḥpravīcārāḥ
परेऽप्रवीचाराः ॥९॥
pare apravicārāḥ
भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ॥१०॥
bhavanavasino asuranāgavidyutsuparṇāgnivātastanitodadhi
dvipadikkumārāḥ
व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥११॥ vyantaraḥ kinnarakimpuruṣamahoragagandharvarākṣasabhūtapiśācāḥ
434
ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च ॥१२॥ jyotiskāḥ sūryācandramasau grahanakṣatraprakīrṇakatārakāśca
मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥१३॥ merupradakṣiņā nityagatayo nṛloke
तत्कृतः कालविभागः ॥ १४ ॥
tatkṛtaḥ kālavibhāgaḥ
बहिरवस्थिताः ॥१५॥ bahiravasthitaḥ
वैमानिकाः ॥१६॥ vaimānikāḥ
कल्पोपपन्नाः कल्पातीताश्च ॥१७॥
kalpopapannāḥ kalpātītāśca

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500