Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
Tattvārthasūtra
उत्तरा दक्षिणतुल्याः ॥२६॥
uttarā dakṣiṇatulyāḥ भरतैरावतयोवृद्धिह्रासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् ॥२७॥
bharatairāvatayorurddhihrāsau satsamayābhyāmutsarpinyavasarpinibhyām
ताभ्यामपरा भूमयोऽवस्थिताः ॥२८॥ tābhyāmaparā bhūmayo avasthitāḥ
एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरवकाः ॥२९॥
ekadvitripalyopamasthitayo haimavatakahārivarşakadaivakuravakāḥ
तथोत्तराः ॥३०॥ tathottarāḥ
विदेहेषु सङ्खयेयकालाः ॥३१॥ videheșu samkhyeyakālāḥ
भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः ॥३२॥ bharatasya viskambho jambūdvīpasya navatiśatabhāgaḥ
द्विर्धातकीखण्डे ॥३३॥ dvirdhātakīkhande
पुष्कराद्धे च ॥३४॥ puşkarārddhe ca
प्राङ्मानुषोत्तरान्मनुष्याः ॥३५॥ prāńmānuşottarānmanusyāḥ
आर्या म्लेच्छाश्च ॥३६॥ āryā mlecchāśca
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
432

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500