Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
Tattvārthasūtra
जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥७॥ jambūdvīpalavaņodādayaḥ śubhanāmāno dvīpasamudrāḥ
द्विर्द्विर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥८॥ dvirdvirviskambhāḥ pūrvapūrvaparikṣepiņo valayākştayaḥ
तन्मध्ये मेरुनाभित्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥९॥ tanmadhye merunābhirustto yojanaśatasahasraviskambho
jambūdvīpah
भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥१०॥ bharatahaimavataharivideharamyakahairanyavatairāvatavarşāḥ
ksetrāni
तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो
वर्षधरपर्वताः ॥११॥ tadvibhājinaḥ pūrvāparāyatā himavanmahāhimavannişadhanīla
rukmiśikhariņo varşadharaparvatāḥ
हेमार्जुनतपनीयवैडूर्यरजतहेममयाः ॥१२॥ hemārjunatapanīyavaidūryarajatahemamayāḥ
मणिविचित्रपार्वा उपरि मूले च तुल्यविस्ताराः ॥१३॥ maņivicitrapārśvā upari mūle ca tulyavistārāḥ
पद्ममहापद्मतिगिञ्छकेसरिमहापुण्डरीकपुण्डरीका ह्रदास्तेषामुपरि ॥१४॥ padmamahāpadmatigińchakesarimahāpundarīkapuņdarīkā
hradāsteṣāmupari प्रथमो योजनसहस्रायामस्तदर्द्धविष्कम्भो ह्रदः ॥१५॥ prathamo yojanasahasrāyāmastadarddhaviskambho hradaḥ
दशयोजनावगाहः ॥१६॥ daśayojanāvagāhaḥ
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
430

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500