Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 462
________________ Tattvārthasūtra जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥७॥ jambūdvīpalavaņodādayaḥ śubhanāmāno dvīpasamudrāḥ द्विर्द्विर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥८॥ dvirdvirviskambhāḥ pūrvapūrvaparikṣepiņo valayākştayaḥ तन्मध्ये मेरुनाभित्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥९॥ tanmadhye merunābhirustto yojanaśatasahasraviskambho jambūdvīpah भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥१०॥ bharatahaimavataharivideharamyakahairanyavatairāvatavarşāḥ ksetrāni तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ॥११॥ tadvibhājinaḥ pūrvāparāyatā himavanmahāhimavannişadhanīla rukmiśikhariņo varşadharaparvatāḥ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः ॥१२॥ hemārjunatapanīyavaidūryarajatahemamayāḥ मणिविचित्रपार्वा उपरि मूले च तुल्यविस्ताराः ॥१३॥ maņivicitrapārśvā upari mūle ca tulyavistārāḥ पद्ममहापद्मतिगिञ्छकेसरिमहापुण्डरीकपुण्डरीका ह्रदास्तेषामुपरि ॥१४॥ padmamahāpadmatigińchakesarimahāpundarīkapuņdarīkā hradāsteṣāmupari प्रथमो योजनसहस्रायामस्तदर्द्धविष्कम्भो ह्रदः ॥१५॥ prathamo yojanasahasrāyāmastadarddhaviskambho hradaḥ दशयोजनावगाहः ॥१६॥ daśayojanāvagāhaḥ . . . . . . . . . . . . . . . . . 430

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500