Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 463
________________ तत्त्वार्थसूत्र-पाठ तन्मध्ये योजनं पुष्करम् ॥१७॥ tanmadhye yojanam puşkaram तद्विगुणद्विगुणा ह्रदाः पुष्कराणि च ॥१८॥ taddviguņadviguņā hradāḥ puşkarāņi ca तन्निवासिन्यो देव्यः श्रीह्रीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः ॥१९॥ tannivāsinyo devyaḥ śrīhrīdhịtikīrtibuddhilakṣmyaḥ palyopamasthitayaḥ sasāmānikaparişatkāḥ गंगासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ॥२०॥ gangasindhurohidrohitāsyāhariddharikāntāsītāsītodānārīnarakāntāsuvarnarūpyakūlāraktāraktodāḥ saritastanmadhyagāḥ द्वयोर्द्वयोः पूर्वाः पूर्वगाः ॥२१॥ dvayordvayoḥ pūrvāḥ pūrvagāḥ शेषास्त्वपरगाः ॥२२॥ śeşāstvaparagāḥ चतुर्दशनदीसहस्रपरिवृता गंगासिन्ध्वादयो नद्यः ॥२३॥ caturdaśanadīsahasraparivstā gańgāsindhvādayo nadyaḥ भरतः षड्विंशतिपञ्चयोजनशतविस्तारः षट्चैकोनविंशतिभागा योजनस्य ॥२४॥ bharataḥ şadviņśatipańcayojanaśatavistāraḥ şațcaikonavimśatibhāgā yojanasya तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः ॥२५॥ taddviguņadviguņavistārā varşadharavarşā videhāntāḥ . . . . . . . . . . . . . . . . . . . . . 431

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500