Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
तत्त्वार्थसूत्र-पाठ
तन्मध्ये योजनं पुष्करम् ॥१७॥ tanmadhye yojanam puşkaram
तद्विगुणद्विगुणा ह्रदाः पुष्कराणि च ॥१८॥ taddviguņadviguņā hradāḥ puşkarāņi ca
तन्निवासिन्यो देव्यः श्रीह्रीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः
ससामानिकपरिषत्काः ॥१९॥ tannivāsinyo devyaḥ śrīhrīdhịtikīrtibuddhilakṣmyaḥ
palyopamasthitayaḥ sasāmānikaparişatkāḥ
गंगासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ॥२०॥ gangasindhurohidrohitāsyāhariddharikāntāsītāsītodānārīnarakāntāsuvarnarūpyakūlāraktāraktodāḥ saritastanmadhyagāḥ
द्वयोर्द्वयोः पूर्वाः पूर्वगाः ॥२१॥ dvayordvayoḥ pūrvāḥ pūrvagāḥ
शेषास्त्वपरगाः ॥२२॥ śeşāstvaparagāḥ
चतुर्दशनदीसहस्रपरिवृता गंगासिन्ध्वादयो नद्यः ॥२३॥ caturdaśanadīsahasraparivstā gańgāsindhvādayo nadyaḥ भरतः षड्विंशतिपञ्चयोजनशतविस्तारः षट्चैकोनविंशतिभागा योजनस्य ॥२४॥ bharataḥ şadviņśatipańcayojanaśatavistāraḥ şațcaikonavimśatibhāgā
yojanasya
तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः ॥२५॥ taddviguņadviguņavistārā varşadharavarşā videhāntāḥ
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
431

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500