Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
Tattvärthasūtra
422
तत्प्रमाणे ॥१०॥
tatpramāņe
आद्ये परोक्षम् ॥११॥
ādye parokṣam
प्रत्यक्षमन्यत् ॥१२॥ pratyakṣamanyat
मति: स्मृति: संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ॥१३॥
matiḥ smrtiḥ samjñā cintābhinibodha ityanarthantaram
तदिन्द्रियानिन्द्रियनिमित्तम् ॥१४॥ tadindriyanindriyanimittam
अवग्रहेहावायधारणाः ॥ १५ ॥ avagrahehāvāyadhāraṇāḥ
बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवाणां सेतराणाम् ॥१६॥ bahubahuvidhakṣiprāniḥsṛtānuktadhruvāṇām setarānām
अर्थस्य ॥१७॥
arthasya
व्यञ्जनस्यावग्रहः ॥ १८ ॥ vyañjanasyavagrahaḥ
न चक्षुरनिन्द्रियाभ्याम् ॥१९॥
na cakṣuranindriyābhyām
श्रुतं मतिपूर्वं द्व्यनेकद्वादशभेदम् ॥२०॥ śrutam matipūrvam duyanekadvādaśabhedam

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500