________________
Tattvärthasūtra
सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥३२॥
sadasatoraviseṣadyadṛcchopalabdherunmattavat
नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवंभूता नयाः ॥३३॥
naigamasamgrahavyavahāraṛjusūtraśabdasamabhirūḍhaivambhūtā
nayāḥ
दूसरा अध्याय • Chapter-2
औपशमिक क्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥१॥ aupaśamikakṣayikau bhāvau miśraśca jivasya svatattvamaudayikapāriņāmikau ca
424
द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥२॥
dvinavāṣṭādaśaikavimśatitribheda yathākramam
सम्यक्त्वचारित्रे ॥३॥
samyaktvacāritre
ज्ञानदर्शनदानलाभ भोगोपभोगवीर्याणि च ॥४॥
jñānadarśanadānalābhabhogopabhogavīryāņi ca
ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च ॥५॥
jñānājñānadarśanalabdhayaścatustritripańcabhedāḥ
samyaktvacāritrasamyamasamyamāśca
गतिकषायलिंगमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः ॥६॥
gatikaṣayalingamithyadarśanājñānāsamyatāsiddha
lesyaścatustryekaikaikaikaṣadbhedaḥ
जीवभव्याभव्यत्वानि च ॥७॥ jivabhavyabhavyatvāni ca