________________
उपयोगो लक्षणम् ॥८॥
upayogo lakṣaṇam
स द्विविधोऽष्टचतुर्भेदः ॥ ९ ॥ sa dvividho aṣṭacaturbhedaḥ
संसारिणो मुक्ताश्च ॥१०॥
samsarino muktāśca
समनस्काऽमनस्काः ॥ ११ ॥
samanaskāmanaskāḥ
संसारिणस्त्रसस्थावराः ॥१२॥
samsarinastrasasthāvarāḥ
पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः ॥१३॥
pṛthivyaptejovayuvanaspatayaḥ sthāvarāḥ
द्वीन्द्रियादयस्त्रसाः ॥१४॥
dvindriyadayastrasāḥ
पञ्चेन्द्रियाणि ॥१५॥
pańcendriyāni
द्विविधानि ॥१६॥ dvividhāni
निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥१७॥ nirvṛttyupakarane dravyendriyam
लब्ध्युपयोगी भावेन्द्रियम् ॥१८॥ labdhyupayogau bhāvendriyam
तत्त्वार्थसूत्र-पाठ
425