________________
तत्त्वार्थसूत्र-पाठ
भवप्रत्ययोऽवधिदेवनारकाणाम् ॥२१॥ bhavapratyayo avadhirdevanārakāņām
क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ॥२२॥ kşayopasamanimittaḥ şadvikalpaḥ śeşāņām
ऋजुविपुलमती मनःपर्ययः ॥२३॥ rjuvipulamatī manaḥparyayaḥ विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ॥२४॥ viśuddhyapratipātābhyam tadviseṣaḥ
विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः ॥२५॥ viếuddhikṣetrasvāmivișayebhyo avadhimanaḥparyayayoḥ
मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु ॥२६॥ matiśrutyornibandho dravyeșvasarvaparyāyeșu
रूपिष्ववधेः ॥२७॥ rūpişvavadheḥ
तदनन्तभागे मन:पर्ययस्य ॥२८॥ tadanantabhāge manaḥparyayasya
सर्वद्रव्यपर्यायेषु केवलस्य ॥२९॥ sarvadravyaparyāyeșu kevalasya एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः ॥३०॥ ekādīni bhājyāni yugapadekasminnācaturbhyaḥ
___ मतिश्रुतावधयो विपर्ययश्च ॥३१॥ matiśrutāvadhayo viparyayaśca
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
423