Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
अजीवनिरूपणम्
(७) केनापि केनचित्प्रकारेण द्रव्याणां वर्तनं वर्तनेत्युच्यते । इयं वर्तना प्रतिसमयं परिवर्तनात्मिका, नातो विवक्षितैकवर्तना द्विसमयं यावदपि स्थिति कुरुते, अतो या वर्तनायाः परावृत्तिस्सा पर्यायत्वेनाभिधीयते । भूतकाले भूता भविष्यति भविष्यन्त्यो वर्तमानकाले च भवन्त्यो या या द्रव्याणां चेष्टा सः क्रियापर्यायः । प्रयोगपरिणामविस्रसापरिणामाभ्यां जायमाना नवीनत्वप्राचीनत्वलक्षणा या परिणतिस्स परिणामः । यदाश्रयतो द्रव्येषु पूर्वापरभावित्वव्यपदेशः स परत्वापरत्वपर्यायः ॥
रूपवन्तः पुद्गलाः। एते रसगन्धस्पर्शवन्तोऽपि । लोकाकाशव्यापिनः । ते च स्कन्धदेशप्रदेशपरमाणुभेदेन चतुर्विधाः । कृत्स्नतया परिकल्पितपरमाणुसमूहः स्कन्धः । प्रदेशादवाचीनस्कन्धभागा देशाः । केवलप्रज्ञागम्यस्कन्धानुवर्तिसूक्ष्मतमभागः प्रदेशः। स एव पृथग्भूतश्चेत्परमाणुरिति व्यवह्रियते। अयं परमाणुस्सर्वान्तिमकारणं द्रव्यानारभ्यः कार्यलिङ्गकश्च । शब्दान्धकारोद्योतप्रभाच्छायातपादि परिणामवान् । परमाणूनां परिणामविशेषाण्येव पृथिवीजलतेजोवायुशरीराणि ॥
इत्यजीवनिरूपणम्

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 128