Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
तत्त्वन्यायविभाकरे
कषायद्वारे- सामायिकस्सकषाय एव । छेदोपस्थापनीयोप्येवम् । परन्तु श्रेणिगतयोस्तु प्रथमं चत्वारः कषायाः, ततः क्रोधादिषु क्रमेण प्रथमादीन् विहाय यो द्वावेको वा स्यात् । परिहारविशुद्धिकस्तु सकपाय एव श्रेणिप्राप्त्यभावात् । सूक्ष्मसम्परायस्संज्वलनलोभकषायवान् । यथाख्यातस्त्वकषायीति ॥
( ३८ )
लेश्याद्वारे सामायिकछेदोपस्थापनीयौ षड्विधastrarat | परिहारविशुद्धिकश्शुभलेश्यात्रयवान् । सूक्ष्मसम्परायइशुक्लमात्रलेश्यावान् । यथाख्यातस्तु परमशुक्ललेश्यावान् चतुर्दशगुणस्थाने तु यारहित इति ॥
परिणामद्वारे - सामायिकछेदोपस्थापनीयपरिहारविशुद्धिका वर्धमान हीयमानस्थिर परिणामवन्तः । सूक्ष्मसम्परायः श्रेण्यां वर्धमानो हीयमानश्च स्यात् न स्थिरपरिणामवान् । तत्कालस्तु जघन्यतस्समय एक: उत्कृष्टतोऽन्तर्मुहूर्त्तपरिमाणः । एवमाद्यानां कालो ज्ञेयः । यथाख्यातस्तु न हीयमानपरिणामवान् । वर्धमानपरिमाणकालस्तु जघन्यतः उत्कृष्टतश्वान्तर्मुहूर्त्तमानमिति । स्थितिस्तु जघन्येनैकः समयः । उत्कृष्टतस्त्रयोदशगुणस्थानस्थस्य किञ्चिदूनपूर्वकोटिपर्यन्ता बोध्येति ॥

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128